This page has not been fully proofread.

73
 
वच्छ्रुत्वा पार्थिवास्सर्वे समीयुस्तत्र [भारत] ।
दुर्योधनपुरोगाश्च सकर्णाः कुरवो [नृप] ।
ब्राह्मणाश्च महाभागा देशेभ्यस्समुपागमन् ॥
 
ADI PARVA
 
Hearing that, all the kings assembled
there, including the Kurus headed by
Duryodhana and accompanied by Karna.
And illustrious Brahmins also came from
many countries.
 
ब्राह्मणैरेव सहिताः पाण्डवास्समुपाविशन् ॥
 
The Pandavas sat along with the
Brahmins themselves.
 
मञ्चेषु च परायेषु पौरजानपदा जनाः ।
कृष्णादर्शनसिद्धयर्थ सर्वतस्समुपाविशन् ॥
 
And the citizens and country-folk sat
all around in the excellent galleries for
securing a sight of Draupadi.
 
मालां च समुपादाय काञ्चनीं समलंकृताम् ।
अवतीर्णा ततो रङ्गं द्रौपदी [भरतर्षभ ] ॥
 
Holding a golden ornamented garland,
Draupadi then came into the amphitheatre.