This page has been fully proofread once and needs a second look.

60
 
THE MAHABHARATA
 
6
 
'यदा प्रतिष्ठितं राज्यं मयि राजन् भविष्यति ।

तदा कुन्ती सहापत्या पुनरेष्यति भारत'
 

" O Bharata king ! when the kingdom

becomes established as inine, Kunti shall

then return with her sons."
 

 
ततो दुर्योधनो राजा सर्वास्तु प्रकृती श्शनैः ।

अर्थमानप्रदानाभ्यां सञ्जहार सहानुजः ॥
 
19
 

Then, king Duryodhana, along with his

brothers, slowly won over all the subjects

by bestowing on them wealth and honour.
 

 
धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः ।

कथयाञ्चक्रिरे रम्यं नगरं वारणावतम् ॥
 

Certain expert ministers, set up by

Dhritarashtra, described the city of

Varanavata as beautiful.
 

 
कथ्यमाने तथा रम्ये नगरे वारणावते ।
 

गमने पाण्डुपुत्राणां जज्ञे तत्र मतिः [नृप] ॥

When the city of Varanavata was

described as beautiful in that manner, the

idea of going there occurred to the sons

of Pandu.