This page has not been fully proofread.

60
 
THE MAHABHARATA
 
6
 
यदा प्रतिष्ठितं राज्यं मयि राजन् भविष्यति ।
तदा कुन्ती सहापत्या पुनरेष्यति भारत ।
 
" O Bharata king ! when the kingdom
becomes established as inine, Kunti shall
then return with her sons."
 
ततो दुर्योधनो राजा सर्वास्तु प्रकृती शनैः ।
अर्थमानप्रदानाभ्यां सञ्जहार सहानुजः ॥
 
19
 
Then, king Duryodhana, along with his
brothers, slowly won over all the subjects
by bestowing on them wealth and honour.
 
धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः ।
कथयाञ्चक्रिरे रम्यं नगरं वारणावतम् ॥
 
Certain expert ministers, set up by
Dhritarashtra, described the city of
Varanavata as beautiful.
 
कथ्यमाने तथा रम्ये नगरे वारणावते ।
 
गमने पाण्डपुत्राणां जज्ञे तत्र मतिः [नृप] ॥
When the city of Varanavata was
described as beautiful in that manner, the
idea of going there occurred to the sons
of Pandu.