This page has not been fully proofread.

59,
 
धृतराष्ट्रस्तु सजिवन्त्य दुर्योधनमथाब्रवीत् ॥
 
Dhritarashtra reflected and then told
Duryodhana :
 
'धर्मनित्यस्तथा पाण्डुस्सुप्रीतो मयि कौरवः ।
तस्य पुत्रों यथा पाण्डुस्तथा धर्मपरस्सदा ॥
 
"That ever-righteous Pandu was so loving
towards me and his son, Yudhisthira is,
like Pandu, always righteous.
 
गुणवान् लोकविख्यातो नगरे च प्रतिष्ठितः ।
स कथं शक्यतेऽस्माभिराष्टुं नरर्षभः ॥
 
"
 
Gifted, famed in the world and
 
established in the capital, how can that
excellent man, Yudhisthira, be removed from
his place by us?"
 
6
 
ADI PARVA
 
दुर्योधनः-
'पाण्डवेभ्यो भयं नस्स्यात् तान्विवासयतां भवान् ।
निपुणेनाभ्युपायेन नगरं वारणावतम् ॥
 
Duryodhana –
 
"There
 
will be danger for us from
 
the Pandavas. Banish them to the city of
Varanavata by some clever device.