This page has not been fully proofread.

ADI PARVA
 
57
 
'ते वयं पाण्डवज्येष्ठं तरुणं वृद्धशीलिनम् ।
अभिषिञ्चाम साध्वद्य सत्यकारुण्यवेदिनम् ' ॥
 
"We shall therefore fittingly crown now
the eldest of the Pandavas who is youthful
but experienced, truthful and compassionate."
तेषां दुर्योधनश्श्रुत्वा तानि वाक्यानि जल्पताम्।
ततो विरहितं दृष्टा पितरं प्रतिपूज्य सः ।
पौरानुरागसन्तप्तः पश्चादिदमभाषत ॥
 
"6
 
Hearing the citizens speak those
words, Duryodhana metis father when he
was Walone, paid his
respects and,
tormented by the citizens' love (for
Yudhisthira), spoke this :
 
'श्रुता मे जल्पतां तात पौराणामशिवा गिरः ।
त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् ॥
 
Father, unhappy words of citizens
talking have been heard by me. Slighting
you and Bhishma, they wish to have
Yudhisthira as ruler.
 
'मतमेतच्च भीष्मस्य न स राज्यं बुभुक्षति ।
अस्माकं तु परां पोडां चिकीर्षन्ति पुरे जनाः ॥