This page has been fully proofread once and needs a second look.

52
 
THE MAHABHARATA
 
ततोऽदीर्घेण कालेन कुन्तीपुत्रो युधिष्ठिरः ।

पितुरन्तर्दधे कीर्ति शोतिं शीलवृत्तसमाधिभिः ॥
 

Within a short time then, Yudhisthira,

son of Kunti, obscured his father's fame

by his own character, behaviour and devotion

to duty.
 

 
द्रोणो जगाद वचनं समालिङ् तु फाल्गुनम् ॥

Embracing Arjuna, Drona said the words:
 

 
'देवा युधि न शक्तास्त्वां योद्धुं दैत्या न दानवाः ।

नाहं त्वत्तो विशिष्टोऽस्मि किं पुनर्मानवा रणे ॥
 

"The gods cannot fight you in battle,

nor can the demons. I (myself) am

not your superior in battle ; why (speak of)

ordinary men ?
 

 
' एकस्तवाधिको लोके यो हि वृष्णिकुलोद्भवः ।

कृष्णः कमलपत्राक्षः कंसकालियसूदनः ॥
 

"There is one who is your superior in

this world, he who is born in the Vrishni

race, Krishna of lotus eyes, the destroyer of

Kamsa and of (the serpent) Kaliya.
 
6
 

 
अपि चार्थे तव पुरा शक्रेण किल चोदितः ॥