This page has not been fully proofread.

52
 
THE MAHABHARATA
 
ततोऽदीर्घेण कालेन कुन्तीपुत्रो युधिष्ठिरः ।
पितुरन्तर्दधे कीर्ति शोलवृत्तसमाधिभिः ॥
 
Within a short time then, Yudhisthira,
son of Kunti, obscured his father's fame
by his own character, behaviour and devotion
to duty.
 
द्रोणो जगाद वचनं समालिङ्घ तु फाल्गुनम् ॥
Embracing Arjuna, Drona said the words:
 
'देवा युधि न शक्तास्त्वां योद्धुं दैत्या न दानवाः ।
नाहं त्वत्तो विशिष्टोऽस्मि किं पुनर्मानवा रणे ॥
 
"The gods cannot fight you in battle,
nor can the demons. I (myself) am
not your superior in battle ; why (speak of)
ordinary men ?
 
' एकस्तवाधिको लोके यो हि वृष्णिकुलोद्भवः ।
कृष्णः कमलपत्राक्षः कंसकालियसूदनः ॥
 
"There is one who is your superior in
this world, he who is born in the Vrishni
race, Krishna of lotus eyes, the destroyer of
Kamsa and of (the serpent) Kaliya.
 
6
 
अपि चार्थे तव पुरा शक्रेण किल चोदितः ॥