This page has been fully proofread once and needs a second look.

50
 
the chariot and, with his feet, bend

his bow."
 
THE MAHABHARATA
 

 
ततस्सर्वस्य रङ्गस्य हाहाकारो महानभूत् ।

साधुवादानुसंबद्धः सूर्यश्चास्तमुपागमत् ॥
 

Then, huge cries of " Hah, Hah " arose

from the whole amphitheatre. And, close

upon the applause, the sun also set.
 

 
ततो दुर्योधनः कर्णमालम्ब्याप्ग्रकरे नृपः ।

दीपिकाभिः कृतालोक स्तस्माद्रङ्गाद्विनिर्ययौ ॥
 

Taking Karna by the hand and (with his

way) lighted up by lamps, king Duryodhana

then went out of the stadium.
 

 
पाण्डवाश्च सहद्रोणास्सकृपाश्च [विशांपते] ।

भीष्मेण सहितास्सर्वे ययुस्स्वं स्वं निवेशनम् ॥
 

The Pandavas also, together with Drona,

Kripa and Bhishma, all went, each to

his own abode.
 

 
अर्जुनेति जनः कश्चित् कश्चित्कर्णेति [भारत ] ।

कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा ॥