This page has not been fully proofread.

50
 
the chariot and, with his feet, bend
his bow."
 
THE MAHABHARATA
 
ततस्सर्वस्य रङ्गस्य हाहाकारो महानभूत् ।
साधुवादानुसंबद्धः सूर्यश्चास्तमुपागमत् ॥
 
Then, huge cries of " Hah, Hah " arose
from the whole amphitheatre. And, close
upon the applause, the sun also set.
 
ततो दुर्योधनः कर्णमालम्ब्याप्रकरे नृपः ।
दीपिकाभिः कृतालोक स्तस्माद्रङ्गाद्विनिर्ययौ ॥
 
Taking Karna by the hand and (with his
way) lighted up by lamps, king Duryodhana
then went out of the stadium.
 
पाण्डवाश्च सहद्रोणास्सकृपाश्च [विशांपते] ।
भीष्मेण सहितास्सर्वे ययुस्स्वं स्वं निवेशनम् ॥
 
The Pandavas also, together with Drona,
Kripa and Bhishma, all went, each to
his own abode.
 
अर्जुनेति जनः कश्चित् कश्चित्कर्णेति [भारत ] ।
कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा ॥