This page has been fully proofread once and needs a second look.

46
 
THE MAHABHARATA
 
"त्वमप्येवं महाबाहो मातरं पितरं कुलम् ।

कथयस्व नरेन्द्राणां येषां त्वं कुलभूषणम् ॥

ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा' ॥
 

"O Karna of mighty arm, you also

announce in the same manner your mother,

father, lineage and those kings of whose

dynasty you are the ornament. Learning

these, Arjuna will then either fight with

you or not."
 

 
ततो राजानमामन्त्र्य गाङ्गेयं च पितामहम् ।

अर्होऽयमङ्गराज्यस्येत्यभिषिक्तो महाबलः ॥
 
66
 

Then, after consulting king Dhritarashtra

and (their ) grandfather Bhishma, Duryodhana

said : This Karna deserves the kingdom

of the Angas"; the mighty warrior

(Karna) was (then) crowned (as the king

of the Angas).
 

 
उवाच कौरवं [राजन् ] वचनं स वृषस्तदा ।
 

'अस्य राज्यप्रदानस्य सदृशं कि ददानि ते ॥