This page has not been fully proofread.

46
 
THE MAHABHARATA
 
"त्वमप्येवं महाबाहो मातरं पितरं कुलम् ।
कथयस्व नरेन्द्राणां येषां त्वं कुलभूषणम् ॥
ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा' ॥
 
"O Karna of mighty arm, you also
announce in the same manner your mother,
father, lineage and those kings of whose
dynasty you are the ornament. Learning
these, Arjuna will then either fight with
you or not."
 
ततो राजानमामन्त्र्य गाङ्गेयं च पितामहम् ।
अर्होऽयमङ्गराज्यस्येत्यभिषिक्तो महाबलः ॥
 
66
 
Then, after consulting king Dhritarashtra
and (their ) grandfather Bhishma, Duryodhana
said : This Karna deserves the kingdom
of the Angas"; the mighty warrior
(Karna) was (then) crowned (as the king
of the Angas).
 
उवाच कौरवं [राजन् ] वचनं स वृषस्तदा ।
 
'अस्य राज्यप्रदानस्य सदृशं कि ददानि ते ॥