This page has not been fully proofread.

40
 
THE MAHABHARATA
 
Those two, Duryodhana and Bhima,
having their maces uplifted, were then
separated by Asvatthaman, the son of their
teacher.
 
ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत् ।
 
यो मे पुत्रात्प्रियतरस्स पार्थो दृश्यतामिति ॥
Standing in the arena, Drona then spoke :
"Behold Arjuna, dearer to me than
my son."
 
आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा ।
काञ्चनं कवचं बिभ्रत् प्रत्यदृश्यत फाल्गुनः ॥
ततस्सर्वस्य रङ्गस्य समुत्पिञ्जलकोऽभवत् ॥
 
Blessed with those words of his preceptor,
the youthful Arjuna appeared, wearing a
golden armour; then there was
of joy in the whole amphitheatre.
 
stir
 
"
 
एष कुन्तीसुतश्श्रीमान् एष मध्यमपाण्डवः ।
 
एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः ॥
इत्येवं तुमुला वाचश्शुश्रुवुः प्रेक्षकेरिताः ॥
"This is the glorious son of Kunti ;
this is the middle-born son of Pandu; he