This page has been fully proofread once and needs a second look.

38
 
THE MAHABHARATA
 
द्रोणेन समनुशाज्ञाता गृह्य शस्त्रं परन्तपाः ।

ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयन् ॥
 

Permitted by Drona, the valorous boys

took their arms and stupefied all beings

with the twang of their bow-strings and the

sound of their palm-beats on their bodies.
 

 
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः ।

चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् ॥
 

In the order of their age,
those very
 
In the order of their age,

heroic youths headed by Yudhisthira

performed great wonders with their weapons

in the arena there.
 

 
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् ।

दृशुस्तत्र सर्वेषां प्रयोगं खड्गचर्मणोः ॥
 

People witnessed there the agility, skill,

beauty, firmness, grip, and the actions of

the swords and shields of all the princes.
 

 
अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ ।

अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ ।

चेरतुर्मण्डलगतौ समदाविव कुञ्जरौ ॥