This page has not been fully proofread.

38
 
THE MAHABHARATA
 
द्रोणेन समनुशाता गृह्य शस्त्रं परन्तपाः ।
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयन् ॥
 
Permitted by Drona, the valorous boys
took their arms and stupefied all beings
with the twang of their bow-strings and the
sound of their palm-beats on their bodies.
 
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः ।
चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् ॥
 
those very
 
In the order of their age,
heroic youths headed by Yudhisthira
performed great wonders with their weapons
in the arena there.
 
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् ।
दहशुस्तत्र सर्वेषां प्रयोगं खड्गचर्मणोः ॥
 
People witnessed there the agility, skill,
beauty, firmness, grip, and the actions of
the swords and shields of all the princes.
 
अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ ।
अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ ।
चेरतुर्मण्डलगतौ समदाविव कुञ्जरौ ॥