This page has been fully proofread once and needs a second look.

36
 
THE MAHABHARATA
 
ततो राजानमामन्त्र्य विदुरानुमतोऽपि हि ।

भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम् ॥
 

Taking then the permission of the king

and permitted by Vidura also, the very

wise Drona laid out the ground (for the

tournament).
 

 
अवघुष्टं पुरञ्चापि तदर्थेथं [भरतर्षम]।
 

प्रेक्षागारं सुविहितं चक्रुस्ते तस्य शिल्पिनः ॥
 

There was proclamation in the city for
 

that purpose. The architects of Dhrita-

rashtra built (in the ground) a well planned

amphitheatre.
 
तस्मि

 
तस्मिं
स्ततोऽहनि प्राप्ते राजा ससचिवंस्तदा ।

शातकुंभमयं दिव्यं प्रेक्षागारमुपागमत् ॥
 

Then, when the day of the tournament

came off, king Dhritarashtra, accompanied by

his minister, came to that excellent golden

amphitheatre.
 

 
स्त्रियश्च राज्ञस्सर्वास्तास्सप्रेष्यास्सपरिच्छदाः ।

हर्षादारुरुहुर्मञ्चान् मेरुं देवस्त्रियो यथा ॥