This page has not been fully proofread.

36
 
THE MAHABHARATA
 
ततो राजानमामन्त्र्य विदुरानुमतोऽपि हि ।
भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम् ॥
 
Taking then the permission of the king
and permitted by Vidura also, the very
wise Drona laid out the ground (for the
tournament).
 
अवघुष्टं पुरञ्चापि तदर्थे [भरतर्षम]।
 
प्रेक्षागारं सुविहितं चक्रुस्ते तस्य शिल्पिनः ॥
 
There was proclamation in the city for
 
that purpose. The architects of Dhrita-
rashtra built (in the ground) a well planned
amphitheatre.
 
तस्मिस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा ।
शातकुंभमयं दिव्यं प्रेक्षागारमुपागमत् ॥
 
Then, when the day of the tournament
came off, king Dhritarashtra, accompanied by
his minister, came to that excellent golden
amphitheatre.
 
स्त्रियश्च राशस्सर्वास्तास्सप्रेष्यास्सपरिच्छदाः ।
हर्षादारुरुहुर्मञ्चान् मेरुं देवस्त्रियो यथा ॥