This page has been fully proofread once and needs a second look.

धर्मे चार्थे च कामे च मोक्षे च [भरतर्षभ]।
यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित् ॥
On Dharma, Artha, Kama and Moksha,
what is found in this epic may be found
elsewhere, what is not here can be seen
nowhere.
 
वाच्यते यत्र सततं जयाख्यं भारतं महत् ।
श्रीश्च कीर्तिश्च विद्या व भवन्ति मुदितास्सदा ॥
Where this great Bharata named Jaya is
read, there Prosperity, Fame and Learning
are present always with happiness.
 
॥ इति स्वर्गारोहणपर्व समाप्तम् ॥
THUS ENDS THE SVARGAROHANA PARVA.
 
॥ इति महाभारतं समाप्तम् ॥
THUS ENDS THE MAHABHARATA.