This page has been fully proofread once and needs a second look.

464
 
THE MAHABHARATA
 
धर्मे चार्थे च कामे च मांझेमोक्षे च [भरतर्षभ]।

यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित् ॥
 

On Dharma, Artha, Kama and Moksha,

what is found in this epic may be found

elsewhere, what is not here can be seen

nowhere.
 

 
वाच्यते यत्र सततं जयाख्यं भारतं महत् ।

श्रीश्च कीर्तिश्च विद्या व भवन्ति मुदितास्सदा ॥
 

Where this great Bharata named Jaya is

read, there Prosperity, Fame and Learning

are present always with happiness.
 

 
॥ इति स्वर्गारोहणपर्व समाप्तम् ॥
 

THUS ENDS THE SVARGAROHANA PARVA.
 

 
॥ इति महाभारतं समाप्तम् ॥
 

THUS ENDS THE MAHABHARATA.