This page has not been fully proofread.

462
 
THE MAHABHARATA
 
Arjuna ; he saw then in
 
Karna, the best of
Bhimasena, endowed with
Nakula and Sahadeva and similarly
Draupadi, garlanded with lotuses and lilies.
वस्नेव महातेजा भीष्मः प्राप महाधुतिः ।
बृहस्पति विवेशाथ द्रोणो ह्यङ्गिरसां वरम् ।
धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान् ।
पत्नीभ्यां सहितः पाण्डुर्महेन्द्र सदनं ययौ ।
आविवेश रविं कर्णो निहतः [पुरुषर्षभ] ।
धृतराष्ट्रात्मजास्सर्वे यातुधानान्प्रपेदिरे ।
धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः ।
 
another place
then
 
warriors ;
 
a divine form,
 
यस्स नारायणो नाम देवदेवस्सनातनः ।
तस्यांशो वासुदेवस्तु कर्मणोऽन्ते विवेश ह ॥
 
Bhishma of great lustre became one of
the Vasus themselves. Drona became one
with Brihaspati, the foremost of the sons
of Angiras. Dhritarashtra attained the
unobtainable worlds of Kubera Accom.
panied by his two wives, Pandu went to
the great Indira's abode. Karna who was
..killed (in the battle) entered the Sun.