This page has been fully proofread once and needs a second look.

460
 
THE MAHABHARATA
 
66
 
'सर्वे स्वर्गमनुप्राप्ता यदर्थं परितप्यसे ।

एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी ।

अत्र स्नातस्य भावस्ते मानुषो विगमिष्यति ॥'

All of them have gone to heaven,

those for whom you grieve. Yudhisthira,

here is the holy Ganges, the celestial river,

the purifier of the three worlds. By your

bathing here, your mortal nature will

disappear."

 
धर्मः-

'भो भो राजन्महाप्राज्ञ प्रीतोऽस्मि तव पुत्रक ।

पूर्वं परीक्षितो हि त्वं प्रश्नाद् द्वैतवने मया ।

श्वरूपधारिणा तत्र पुनस्त्वं मे परीक्षितः ।

इदं तृतीयं भ्रातॄणामर्थे यत्स्थातुमिच्छसि ॥

न च ते भ्रातरः पार्थ नरकार्हा विशांपते ।

पह्येहि भरतश्रेष्ठ पश्य चेमांस्त्रिलोकगान् ॥'

Dharma-
66
 

' Oh, most wise king ! my son ! I am

pleased with you.
Previously, you were

tested by me with questions in the Dvaita

forest ; again, I tested you there (in your

journey to heaven), taking the form of a