This page has been fully proofread once and needs a second look.

॥ अथ स्वर्गारोहणपर्व ॥
 

 
SVARGAROHANA PARVA
 

 
स्वर्गं त्रिविष्टपं प्राप्य धर्मराज उवाच ह ।

'ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः ।

तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम् ॥

कर्णं चैव महात्मानं कौन्तेयं सत्यसङ्गरम् ।

अविज्ञातौ मया योऽसौ घातितस्सव्यसाचिना ॥

न चेह स्थातुमिच्छामि सत्यमेवं ब्रवीमि वः ।

यत्र ते मम स स्वर्गो नायं स्वर्गो मतो मम ॥ '

Reaching heaven, the righteous king

Yudhisthira said : "Those heroic and

high-souled brothers of mine of great vows,

what are the worlds that are theirs now?

I desire to see them; also the great Karna,

son of Kunti and one
who kept his

promise, whom I did not know and caused