This page has not been fully proofread.

॥ अथ स्वर्गारोहणपर्व ॥
 
SVARGAROHANA PARVA
 
स्वर्ग त्रिविष्टपं प्राप्य धर्मराज उवाच ह ।
'ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः ।
तेषामिदान के लोका द्रष्टुमिच्छामि तानहम् ॥
कर्ण चैव महात्मानं कौन्तेयं सत्यसङ्गरम् ।
अविज्ञातौ मया योऽसौ घातितस्सव्यसाचिना ॥
न चेह स्थातुमिच्छामि सत्यमेवं ब्रवीमि वः ।
यत्र ते मम स स्वर्गो नायं स्वर्गो मतो मम ॥ '
Reaching heaven, the righteous king
Yudhisthira said : "Those heroic and
high-souled brothers of mine of great vows,
what are the worlds that are theirs now?
I desire to see them; also the great Karna,
son of Kunti and one
who kept his
promise, whom I did not know and caused