This page has been fully proofread once and needs a second look.

ADI PARVA
 
नमस्कृत्य चिताग्निस्थं धर्मपत्नी नरर्षभम् ।

मद्रराजसुता तूर्णमन्वारोहद्यशस्विनी ॥
 
31
 

Bowing to that best of men, Pandu, lying

then on the funeral pyre, his devoted wife,

the distinguished daughter of the Madra

king, mounted the pyre quickly.
 

 
पाण्डोरुपरमं दृष्टा
 
ट्वा देवकल्पा महर्षयः ।
 

भीष्माय पाण्डवान्दातुं तानादाय प्रतस्थिरे ॥
 

Seeing the death of Pendu, the godlike

sages (in the forest there ) set out, taking

the sons of Pandu, to entrust them to

Bhishma.
 

 
ततः क्षत्ता च भीष्मश्च व्यासो राजा च बन्धुभिः ।

ददुश्श्राद्धं तदा पाण्डोर्भोजयित्वा सहस्रशः ॥
 

Then, Vidura, Bhishma, Vyasa and Dhrita-

rashtra, along with their relatives, offered

the manes' obsequial oblation to Pandu,

and feasted people by thousands.
 

 
अथाप्तवन्तो वेदोक्तान् संस्कारान्पाण्डवास्तदा ।

धार्तराष्ट्रैश्च सहिताः क्रीडन्तो मुदितास्सुखम् ॥