2023-02-19 11:53:54 by ambuda-bot
This page has not been fully proofread.
  
  
  
  452
  
  
  
   
  
  
  
युधिष्ठिरः-
'मा मे श्रिया सङ्गमनं तयाऽस्तु
यस्याः कृते भक्तजनं त्यजेयम् ॥'
   
  
  
  
THE MAHABHARATA
   
  
  
  
Yudhisthira-
"Let
   
  
  
  
not
me
   
  
  
  
be
   
  
  
  
united with
   
  
  
  
that
   
  
  
  
fortune, for the sake of which, I should
abandon a devoted being."
   
  
  
  
Indra-
((
   
  
  
  
'त्यक्त्वा भ्रातृन्दयितां चापि कृष्णां
श्वानं चैनं न त्यजसे कथं नु ॥
   
  
  
  
"Having abandoned your brothers and
even your beloved Draupadi, how is it
you do not abandon this dog also ?"
युधिष्ठिरः-
'न ते मया जीवयितुं हि शक्याः
ततस्त्यागस्तेषु कृतो न जीवताम् ॥'
   
  
  
  
Yudhisthira-
" I could not bring them to life; hence
I abandoned them ! I did not abandon
them alive."
   
  
  
  
  
युधिष्ठिरः-
'मा मे श्रिया सङ्गमनं तयाऽस्तु
यस्याः कृते भक्तजनं त्यजेयम् ॥'
THE MAHABHARATA
Yudhisthira-
"Let
not
me
be
united with
that
fortune, for the sake of which, I should
abandon a devoted being."
Indra-
((
'त्यक्त्वा भ्रातृन्दयितां चापि कृष्णां
श्वानं चैनं न त्यजसे कथं नु ॥
"Having abandoned your brothers and
even your beloved Draupadi, how is it
you do not abandon this dog also ?"
युधिष्ठिरः-
'न ते मया जीवयितुं हि शक्याः
ततस्त्यागस्तेषु कृतो न जीवताम् ॥'
Yudhisthira-
" I could not bring them to life; hence
I abandoned them ! I did not abandon
them alive."