This page has been fully proofread once and needs a second look.

449
 
इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात है ॥
 

Having said so, Yudhisthira started ;

Bhima then fell down.
 
MAHAPRASTHANA PARVA
 

 
भीमः-

'भो भो राजन्नवेक्षस्व पतिवोऽहं प्रियस्तव ॥'
 

Bhima-

"Oh king look, I, dear to you, am

fallen."
 

 
युधिष्ठिरः-

'अतिभुक्तं च भवता प्राणेन च विकत्थसे ॥ '
 

Yudhisthira
 
-
"You ate enormously and
you boast
because of your strength."
 
you boast
 

 
इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् ।
वं
भ्

श्
वाऽप्येको ऽनुययौ [यस्ते बहुशः कीर्तितो मया]

Having told Bhima SOso, the powerful

Yudhisthira went, without looking at

Bhima. And that dog alone followed.
 

 
ततस्स्न्नादयञ्शकोक्रो दिवं भूमिं च सर्वशः ।

रथेनोपाययौ पार्थमारोहेत्यप्ब्रवीच्च तम् ॥
 
29