This page has not been fully proofread.

449
 
इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात है ॥
 
Having said so, Yudhisthira started ;
Bhima then fell down.
 
MAHAPRASTHANA PARVA
 
भीमः-
'भो भो राजन्नवेक्षस्व पतिवोऽहं प्रियस्तव ॥'
 
Bhima-
"Oh king look, I, dear to you, am
fallen."
 
युधिष्ठिरः-
'अतिभुक्तं च भवता प्राणेन च विकत्थसे ॥ '
 
Yudhisthira
 
"You ate enormously and
because of your strength."
 
you boast
 
इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् ।
वं
भ्वाऽप्येको ऽनुययौ [यस्ते बहुशः कीर्तितो मया ॥
Having told Bhima SO, the powerful
Yudhisthira went, without looking at
Bhima. And that dog alone followed.
 
ततस्तन्नादयञ्शको दिवं भूमिं च सर्वशः ।
रथेनोपाययौ पार्थमारोहेत्यप्रवीच्च तम् ॥
 
29