This page has been fully proofread once and needs a second look.

युधिष्ठिरः-
'पक्षपातो महानस्या विशेषेण धनञ्जये ॥ '
Yudhisthira-
She had great partiality for Arjuna
especially."
 
सहदेवस्ततो विद्वान्निपपात महीतले ।
तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत् ।
'सोऽयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि ॥
The learned Sahadeva then fell on the
ground. And seeing him also fallen,
Bhima spoke to king Yudhisthira :"Why
has this son of Madri fallen on the
ground?"
 
युधिष्ठिरः -
'आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कञ्चन ॥
Yudhisthira-
"This Sahadeva considered none as
learned as himself."
 
भीमः-
'रूपेणाप्रतिमो लोके नकुलः पतितो भुवि ॥'