This page has been fully proofread once and needs a second look.

441
 
मौसले वृष्णिवीराणां विनाशो रोमहर्षणः ॥

शोषणं सागरस्येव मन्दरस्येव चालनम् ।

नभसः पतनं चैव शैत्यमग्नेस्तथैव च ।

अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनः ॥

न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः ॥

इतः कष्टतरञ्चान्यच्छृणु तद्वै तपोधन ।

पश्यतो वृष्णिदाराश्च मम ब्रह्मन्सहसूस्रशः ।

आभीरैरभिभूयाजौ हृताः पञ्चनदालयैः ॥

धनुरादाय तत्राहं नाशकं तस्य पूरणे ।

यथा पुरा च मे वीर्यं भुजयोर्न महामुने ।

उपदेष्टुं मम श्रेयो भवानर्हति सत्तम ।'

Arjuna-

That beautiful Krishna of body like the

cloud and
 
eyes like a big lotus, has,

along with Balarama, left his body

and gone to heaven. There was a
 

terrific destruction of the Vrishni heroes

in a fight with pestles. The disappearance

of Krishna, I consider, is as unbelievable

as
the drying up of
the ocean,
 
as
 

the moving of the Mandara mountain, the
 
MAUSALA PARVA