This page has been fully proofread once and needs a second look.

436
 
THE MAHABHARATA
 
6
 
सर्वे भवान्रक्षतु नस्समग्रं
 

धनञ्जयस्यागमनं प्रतीक्षन् ।

तपश्चरिष्यामि निबोध तन्मे

रामेण सार्धं वनमभ्युपेत्य ॥
 

"Please, protect everything belonging to us,

looking forward to Arjuna's arrival ; know

it from me that I will go to the forest and

perform penance, along with Balarama."

 
इतीदमुक्त्वा केशवस्वं ददर्श

रामं वने स्थितमेकं विविक्ते ।

अथापश्यद्योगयुक्तस्य तस्य

नागं मुखात्सागरान्तं विशन्तम् ॥
 

Having said this in this manner, Krishna

met Balarama standing alone in a lonely

forest ; He then saw a serpent entering
 

the seas from out of the mouth of that

Balarama in Yoga.

 
मेने ततः सङ्क्रमणस्य कालं

शिश्ये महायोगमुपेत्य कृष्णः ।

योगाचार्यो रोदसी व्याप्य लक्ष्म्या

स्थानं प्राप स्वं महात्माऽप्रमेयम् ॥