This page has been fully proofread once and needs a second look.

MAUSALA PARVA
 
435
 
हृष्टाः प्रभासे न्यवसन् सदारा यादवास्तदा ।

अवर्तत महापानं प्रभासे तिग्मतेजसाम् ।

जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः ।

मत्ताः परिपतन्ति स्म योधयन्तः परस्परम् ॥
 

The merry Yadavas camped with their

wives at Prabhasa at that time. Those

Yadavas of fiery valour had a big carouse

at Prabhasa. Impelled by Fate, they

struck each other with pestles in a fight.

Intoxicated and fighting one another,

they fell.
 

 
कृष्णस्तदा दारुकमन्वशासत्

'पार्थाय शंसस्व वधं यदूनाम् ।

ततः पुरीं द्वारवतीं प्रविश्य
 

जनार्दनः पितरं प्राह वाक्यम् ॥
 

At that time, Krishna ordered Daruka,

(his charioteer) : " Inform Arjuna of the

destruction of the Yadus." Then, he

entered the city of Dvaraka and told

his father (Vasudeva) :