This page has been fully proofread once and needs a second look.

THE MAHABHARATA
 
माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः ।

येन योगबलाज्जातः कुरुराजो युधिष्ठिरः ।
 

यो हि धर्मस्स विदुरो विदुरो यस्स पाण्डवः ॥

As a
cursonsequence of the curse of sage
 
As a consequence of the

Mandavya, the celebrated
God Dharma
became Vidura, that God
 
God Dharna
 
432
 
Dharma, by

virtue of whose union, Yudhisthira, the

Kuru king, was born. Therefore, Dharma

is Vidura ; Vidurā is Yudhisthira.
 

 
ततो युधिष्ठिरो राजा सदारस्सहसैनिकः ।

नगरं हास्तिनपुरं पुनरायात्सबान्धवः ॥
 

Then, king Yudhisthira, with his wife,

his soldiers and kinsmen, returned to the

city of Hastinapura.
 

 
देवर्षिर्नारदो [राजन् ] आजगाम युधिष्टिरम् ॥
 
to
 

The divine sage Narada car
me to
Yudhisthira.
 

 
नारदः-

वनवासनिवृत्तेषु भवत्सु कुरुनन्दन ।

अथ वायुस्समुद्भुभूतो दावाग्निरभवन्महान् ।

गान्धारी च महाभागा जननी च पृथा तव ।