This page has not been fully proofread.

-430
 
वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः ।
सञ्जयश्च महामात्रस्तूतो गावलगणिस्तथा ।
जगामैव तदा कुन्ती गान्धारों परिगृह्य ह ॥
 
THE MAHABHARATA
 
Vidura also was eager to go to the
forests, along with the king (Dhritarashtra);
so also the chief minister and charioteer,
Sanjaya, the son of Gavalgana. And,
holding Gandhari, Kunti ( also ) went then.
 
सानुगो नृपतिर्वृद्धो ययौ व्यासाश्रमं प्रति ।
स दीक्षां तत्र संप्राप्य शतयूपाश्रमे तदा ।
योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा ॥
 
With his followers, the old king,
Dhritarashtra, proceeded to Vyasa's hermitage.
Receiving initiation there, Dhritarashtra
himself entered, and made his followers
also enter, the life of penance in the
hermitage of ( a royal sage named) Satayupa.
 
वनं गते कौरवेन्द्र पाण्डवा भृशदुःखिताः ।
राजकार्याणि नाकार्षुर्नाभ्यनन्दन्त किञ्चन ॥