This page has not been fully proofread.

420
 
युधिष्ठिरः-
'युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत ।
प्राप्तोऽस्मि समये [राजन् ] धृतराष्ट्रो जनेश्वरः ।
उपस्थितस्सहामात्यो वासुदेवध वीर्यवान् ॥'
Yudhisthira-
THE MAHABHARATA
 
(6
 
King ! son of the Ganges! I am
Yudhisthira; obeisance unto you; I have
come in the specified time. King Dhrita-
rashtra has come with his ministers; also
the valorous Krishna."
 
'दिष्टया प्राप्तोऽसि कौन्तेय परिवृत्तो दिवाकरः ।
एवमुक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम् ।
वृतराष्ट्रमथामन्त्र्य काले वचनमब्रवीत् ॥
 
course
 
" Fortunately, you have come, Yudhis-
thira ; the sun has changed his
(from the south towards the north). "
After saying thus to Yudhisthira, the son
of God Dharma, and after taking leave of
Dhritarashtra, Bhishma said these words to
Dhritarashtra at that time :
 
'यथा पाण्डोस्सुता राजंस्तथैव तव धर्मतः ।
तान्पालय स्थितो धर्मे गुरुशुश्रूषणे रतान् ।
तव पुत्रा दुरात्मानस्तान शोचितुमर्हसि ॥"