This page has been fully proofread once and needs a second look.

ANUSASANA PARVA
 
417
 
'एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।

यद् क्त्या पुण्डरीकाक्षं स्तवैरर्बेचेन्नरस्सदा ॥
 

"This Dharma I consider the greatest

of all Dharmas, namely, that man should

always worship with devotion and hymns

the Lotus-eyed Lord, Narayana.
 

 
'न क्रोधो न च मात्सर्येयं न लोभो नाशुभा मतिः ।

भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥
 

"In the blessed who
 
are the
 
are the devotees
 

of Lord Narayana, there is no anger, no

malice, no avarice, no evil thought.
 

 
'एको विष्णुर्महद्भवंभूतं पृथग्भूतान्यनेकशः ।
श्

त्
रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥
 

"The one Vishnu, the Great Being, the

Soul of all beings, the Enjoyer of the

universe, the Imperishable Lord, pervades

and enjoys the various separate beings

and (all) the three worlds.
 

 
'नमोऽस्स्त्वनन्ताय सहस्रमूर्तये

सहस्रपादाक्षिशिरोरुबाहवे।

सहस्रनाम्ने पुरुषाय शाश्वते

सहसूस्रकोटीयुगधारिणे नमः ॥
 
27