This page has been fully proofread once and needs a second look.

414
 
THE MAHABHARATA
 
'वृत्तशौचं महाशौचं तीर्थशौचमतः परम् ॥
 

"Purity of conduct is the great purity;

the purity by baths in sacred waters

is only next to that.
 

 
'धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ।

मांसस्याभक्षणं प्रादुहुर्नियताः परमर्षयः ॥
 

"The great abstemious sages say that

the avoiding of the eating of flesh is

blessed, praiseworthy, conducive to long

life, helpful to attain heaven and is the

great way to well-being.
 

 
'कामक्रोधाद्भयाद्वाऽपि यदि चेत्सन्त्यजेत्तनुम् ।
 

सोऽनन्तं नरकं याति आत्महन्तृत्वकारणात् ॥
 

"He who commits suicide in passion,

anger or fear, goes to eternal hell because

of his suicide.
 
6
 

 
शोकस्थानसहस्राणि भयस्थानशतानि च ।

दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥