This page has not been fully proofread.

414
 
THE MAHABHARATA
 
'वृत्तशौचं महाशौचं तीर्थशौचमतः परम् ॥
 
"Purity of conduct is the great purity;
the purity by baths in sacred waters
is only next to that.
 
'धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ।
मांसस्याभक्षणं प्रादुर्नियताः परमर्षयः ॥
 
"The great abstemious sages say that
the avoiding of the eating of flesh is
blessed, praiseworthy, conducive to long
life, helpful to attain heaven and is the
great way to well-being.
 
'कामक्रोधाद्भयाद्वाऽपि यदि चेत्सन्त्यजेचनुम् ।
 
सोऽनन्तं नरकं याति आत्महन्तृत्वकारणात् ॥
 
"He who commits suicide in passion,
anger or fear, goes to eternal hell because
of his suicide.
 
6
 
शोकस्थानसहस्राणि भयस्थानशतानि च ।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥