This page has been fully proofread once and needs a second look.

॥ अथ अनुशासनपर्व ॥
 
URU
 

ANUSASANA PARVA
 

 
भीष्मः-

'आचाराल्लभते ह्यायुर्दुराचारा गतायुषः ॥
 

Bhishma continued-

"One obtains a long life by good

conduct ; those of bad conduct die early.
 

 
' परदारा न गन्तव्याः परिवादं विवर्जयेत् ।

द्वेषस्तंभाभिमानं च तैक्ष्ण्यं च परिवर्जयेत् ॥
 

"
One must not seek others' wives,

must avoid talking ill of others, avoid

hate, stiffness, pride and severity.
 

 
'वृद्धो शाज्ञातिस्तथा मित्रमनाथा च स्वसा गुरुः ।

कुलीनः पण्डित इति रक्ष्या निस्स्वास्स्वशक्तितः ॥