This page has been fully proofread once and needs a second look.

410
 
THE MAHABHARATA
 
'वत्सलास्सर्वभूतानां वाच्याः श्रोत्रसुखा गिरः

परिवादापवादौ च पारुष्यं चात्र गर्हितम् ।

अवज्ञानमहङ्कारो दम्भश्चैव विगर्हितः ॥
 

"Affectionate words pleasing to the ears

of all beings must be spoken ; revil

ing, scandal and violence in language are

forbidden; insulting others, egotism and

hypocrisy are condemned.
 
(
 

 
'सन्तापाद् भ्रश्यते रूपं सन्तापाद्भ्रश्यते श्रियः ।

सन्तापाद् भ्रश्यते चायुर्धर्मश्चैव न संशयः ॥

विशोकता सुखं धत्ते धत्ते चारोग्यमुत्तमम् ॥
 

"One's beauty is lost by (the effects of)

annoying oneself; such a one falls from

prosperity; his life dwindles and surely his

Dharma also declines. Being without sorrow

bestows happiness and excellent health.
 

'नारुन्तुदस्स्यान्न नृशंसवादी

न हीनतः परमभ्याददीत ।

ययाऽस्य वाचा पर उद्विजेत
 

न तां वदेदुशतीं पापलोक्याम् ॥