This page has been fully proofread once and needs a second look.

406
 
THE MAHABHARATA
 
'नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः ।

नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥

There is no eye equal to learning, no

penance equal to truth, no misery like

passion, no happiness like sacrifice.
 
66
 

 
'न सुखं प्राप्य संहृष्येन्नासुखं प्राप्य संज्वरेत् ॥
 

'Attaining happiness, one should not

become excited; nor should one get into

a fever, on getting misery.
 

 
'आकिञ्चन्यं सुखं लोके पथ्यं शिवमनामयम् ।

अनमित्रपथो ह्येष दुर्लभ: सुलभस्सताम् ॥

अकिञ्चनस्य शुद्धस्य न तुल्यमिह लक्षये ।

आकिञ्चन्यं च राज्यं च तुलया समतोलयम् ।

अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम् ॥

नित्योद्विग्नो हि धनवान् मृत्योरास्यगतो यथा ॥
 

(Voluntary) poverty is happiness in this

world, is wholesome, good and free from

any trouble; it is the path in which one

has no enemies, a difficult path, but easy

for the good. To the pure person who