This page has not been fully proofread.

406
 
THE MAHABHARATA
 
'नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः ।
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥
There is no eye equal to learning, no
penance equal to truth, no misery like
passion, no happiness like sacrifice.
 
66
 
'न सुखं प्राप्य संहृष्येन्नासुखं प्राप्य संज्वरेत् ॥
 
'Attaining happiness, one should not
become excited; nor should one get into
a fever, on getting misery.
 
'आकिञ्चन्यं सुखं लोके पथ्यं शिवमनामयम् ।
अनमित्रपथो ह्येष दुर्लभ: सुलभस्सताम् ॥
अकिञ्चनस्य शुद्धस्य न तुल्यमिह लक्षये ।
आकिञ्चन्यं च राज्यं च तुलया समतोलयम् ।
अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम् ॥
नित्योद्विग्नो हि धनवान् मृत्योरास्यगतो यथा ॥
 
(Voluntary) poverty is happiness in this
world, is wholesome, good and free from
any trouble; it is the path in which one
has no enemies, a difficult path, but easy
for the good. To the pure person who