This page has not been fully proofread.

SANTI PARVA
 
"
 
397
 
"First of all, you best of the Kurus,
 
(Yudhisthira),
 
his subjects,
 
the king who wants to please
must conduct himself
towards gods and Brahmins in the
prescribed manner.
 
'उत्थानेन सदा पुत्र प्रयतेथा [ युधिष्ठिर ] ।
न ह्युत्थानमृते दैवं राज्ञामर्थ प्रसाधयेत् ॥
पौरुषं हि परं मन्ये देवं निश्चित्य मुह्यते ॥
 
" Son, always strive with exertion ;
without exertion, Fate will not achieve their
 
purpose for kings. I consider human
endeavour as greater; by believing in Fate,
one confounds oneself.
 
'न हि सत्याहते किञ्चिद् राक्षां वै सिद्धिकारकम् ।
आर्जवं सर्वकार्येषु अयेथाः [ कुरुनन्दन ] ॥
 
"Nothing except truthfulness brings
success to kings. Adopt straightforwardness
in all actions.
 
'मृदुर्द्दि राजा सततं लङ्घ्यो भवति सर्वशः ।
तीक्ष्णाच्चोद्विजते लोकस्तस्मा दुभयमाचरेत् ॥