This page has been fully proofread once and needs a second look.

SANTI PARVA
 
ततस्स च हृषीकेशः स च राजा युधिष्ठिरः ।

कृपादयश्च ते सर्वे चत्वारः पाण्डवाश्च ते ।

ययुराशु कुरुक्षेत्रं वाजिभिश्शीघ्रगामिभिः ॥
 
395
 

Then that Krishna, that king Yudhis-

thira, Kripa and all those ( others ) and

those four Pandavas proceeded quickly to

Kurukshetra by swift horses.
 

 
ततस्ते ददृशुर्भीष्मं शरप्रस्तरशायिनम् ।

उपास्यमानं मुनिभिर्नदीमा घवतीमनु ॥
 

They then saw Bhishma lying on the

bed of arrows, on the bank of the river

Oghavati, attended upon by sages.
 

 
किञ्चिद्दीनमना भीष्ममिति होवाच केशवः ॥
 

With a slightly dejected mind, Krishna

said thus to Bhishma:
 

 
'त्वं पाण्डवेयस्य मनस्समुत्थितं

नरेन्द्र शोकं व्यपकर्ष मेधया ।

भवद्विधा ह्युत्तमबुद्धिविस्तरा
 

विमुद्ह्यमानस्य जनस्य शान्तये ॥