This page has been fully proofread once and needs a second look.

392
 
THE MAHABHARATA
 
Joyously, he sat on an excellent golden

seat, facing the East. Then all the subjects

with the chief priest at their head, met

Yudhisthira, taking auspicious objects in

their hands.
 

 
व्याघ्रचर्मोत्तरे शुक्ले सर्वतोभद्र आसने ।

उपवेश्य महात्मानं कृष्णां च द्रुपदात्मजाम् ।

तत उत्थाय दाशार्हः शङ्खमादाय पूरितम् ।

अभ्यषिञ्चत्पतितिं पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम्॥
 

Seating the high-souled Yudhisthira and

Draupadi on a white, square seat covered

with the tiger's skin, Krishna then arose,

and taking the conch filled with coronation-

water, anointed Yudhisthira, son of Kunti,

as king.
 

 
पौरजानपदान्सर्वान् विसृज्य कुरुनन्दनः ।

सोऽभिगम्य महात्मानं विष्णुं पुरुषसत्तमम् ।

उवाच मधुरं राजा स्मितपूर्वमिदं तदा ।
 
(
 

'
वयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता ।

तव प्रसादाद भगवंस्त्रिलोकगतविक्रम '