This page has not been fully proofread.

392
 
THE MAHABHARATA
 
Joyously, he sat on an excellent golden
seat, facing the East. Then all the subjects
with the chief priest at their head, met
Yudhisthira, taking auspicious objects in
their hands.
 
व्याघ्रचर्मोत्तरे शुक्ले सर्वतोभद्र आसने ।
उपवेश्य महात्मानं कृष्णां च द्रुपदात्मजाम् ।
तत उत्थाय दाशार्हः शङ्खमादाय पूरितम् ।
अभ्यषिञ्चत्पति पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम्॥
 
Seating the high-souled Yudhisthira and
Draupadi on a white, square seat covered
with the tiger's skin, Krishna then arose,
and taking the conch filled with coronation-
water, anointed Yudhisthira, son of Kunti,
as king.
 
पौरजानपदान्सर्वान् विसृज्य कुरुनन्दनः ।
सोऽभिगम्य महात्मानं विष्णुं पुरुषसत्तमम् ।
उवाच मधुरं राजा स्मितपूर्वमिदं तदा ।
 
(
 
वयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता ।
तव प्रसादाद भगवंत्रिलोकगतविक्रम । '