This page has been fully proofread once and needs a second look.

॥ अथ शान्तिपर्व ॥
 

 
SANTI PARVA
 

 
स राजा पुत्रपौत्राणां सम्बन्धिसुहृदां स्मरन् ।

निर्वेदमगमद्धीमान् राज्ये सन्तापपीडितः ॥
 

Thinking of his sons and grandsons, his

kinsmen and friends (who had been killed

in the battle) and afflicted with grief, the

wise king Yudhisthira became disgusted

with the kingdom.
 

 
सोऽनुनीतो [नरव्याघ्र] विष्टरश्रवसा स्वयम् ।

द्वैपायनेन चान्यैश्च स्वपुरं प्रविवेश
 

Persuaded by Krishna Himself, Vyasa

and others also, Yudhisthira entered his

city, Hastinapura.
 

 
काञ्चने प्राङ्मुखो दृहृष्टो न्यषीदत्परमासने ।

ततः प्रकृतयस्सर्वाः पुरस्कृत्य पुरोहितम् ।

दृशुर्धर्मराजानमादाय बहुमङ्गलम् ॥