This page has been fully proofread once and needs a second look.

STRI PARVA
 
"(
 
Hearing those terrible words, the magna-

nimous Krishna, appearing to smile a little,

told queen Gandhari :
 

 
'संहर्ता वृष्णिचक्रस्य नान्यो मद्विद्यते शुभे ॥
 
389
 

Auspicious lady! there is none

except myself who can destroy the

Vrishnis."
 

 
ततः पितॄणां भ्रातॄणां पतीनां च कुरुस्त्रियः ।

उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः ॥
 

Very much afflicted and weeping, all

the Kaurava women offered the libations

of water to the manes of their fathers,

brothers, and husbands.
 

 
ततः कुन्ती [महाराज] पुत्रान्वचनमब्रवीत् ।

'यं सूतपुत्रं मन्यध्वं राधेयमिति पाण्डवाः ।

कुरुध्वमुदकं तस्य भ्रातुरक्लिष्टकारिणः ।

स हि वः पूर्वजो भ्राता भास्करान्मय्यजायत ।'
 
(6
 

Kunti then told her sons : 'Sons of

Pandu him whom you take as the son of

the charioteer and ( his wife) Radha, to that