This page has been fully proofread once and needs a second look.

388
 
THE MAHABHARATA
 
ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता ।

जगाद शौरिं दोषेण गान्धारी व्यथितेन्द्रिया ॥
 

Then, with body consumed by anger,

overwhelmed with grief at her sons'

loss and with agonied senses, Gandhari

found fault with Krishna.
 

 
'यस्मात्परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः ।

उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि ॥

त्वमप्युपस्थिते वर्षे षट्त्रिंशे मधुसूदन ।

हतशाज्ञातिर्हतामात्यो हतपुत्रो नेचरः ।

अनाथवदविज्ञातो निधनं समवाप्स्यसि ॥'
 

"Krishna, since the kinsmen, the

Kauravas and the Pandavas, killing each

other were neglected by you, you shall

kill your own kinsmen; you also, in the

thirty-sixth year ( from now), with your

kinsmen, ministers and sons killed, shall

meet with death, wandering in the forests,

unknown and helpless."
 

 
तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः ।

उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव ॥