This page has not been fully proofread.

388
 
THE MAHABHARATA
 
ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता ।
जगाद शौरिं दोषेण गान्धारी व्यथितेन्द्रिया ॥
 
Then, with body consumed by anger,
overwhelmed with grief at her sons'
loss and with agonied senses, Gandhari
found fault with Krishna.
 
'यस्मात्परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः ।
उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि ॥
त्वमप्युपस्थिते वर्षे षट्त्रिंशे मधुसूदन ।
हतशातिर्हतामात्यो हतपुत्रो बनेचरः ।
अनाथवदविज्ञातो निधनं समवाप्स्यसि ॥'
 
"Krishna, since the kinsmen, the
Kauravas and the Pandavas, killing each
other were neglected by you, you shall
kill your own kinsmen; you also, in the
thirty-sixth year ( from now), with your
kinsmen, ministers and sons killed, shall
meet with death, wandering in the forests,
unknown and helpless."
 
तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः ।
उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव ॥