This page has been fully proofread once and needs a second look.

॥ अथ सौप्तिकपर्व ॥
 

 
SAUPTIKA PARVA
 

 
ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे ।

रात्रिश्ञ्चराणां सत्त्वानां निनादोऽभूत्सुदारुणः ।

क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी ॥
 

Then, when the sun had reached the

great mountain of setting, there was the

very frightful noise of nocturnal beings;

carnivorous animals and demons rejoiced ;

terrible night set in.
 

 
कृतवर्माणमामन्त्र्य कृपं च स महारथः ।

द्रौणिर्मन्युपरीतात्मा प्राविशत् शिविबिरं महत् ।

धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत् ॥
 

Taking leave of Kritavarman and Kripa,

t
hat great warrior Asvatthaman, consumed