This page has not been fully proofread.

॥ अथ सौप्तिकपर्व ॥
 
SAUPTIKA PARVA
 
ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे ।
रात्रिश्चराणां सत्त्वानां निनादोऽभूत्सुदारुणः ।
क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी ॥
 
Then, when the sun had reached the
great mountain of setting, there was the
very frightful noise of nocturnal beings;
carnivorous animals and demons rejoiced ;
terrible night set in.
 
कृतवर्माणमामन्त्र्य कृपं च स महारथः ।
द्रौणिर्मन्युपरीतात्मा प्राविशत् शिविरं महत् ।
धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत् ॥
 
Taking leave of Kritavarman and Kripa,
hat great warrior Asvatthaman, consumed